B 69-10 Pāṇḍavagītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 69/10
Title: Pāṇḍavagītā
Dimensions: 25 x 10.5 cm x 8 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/3815
Remarks:
Reel No. B 69-10 Inventory No. 52340
Title Pāṇḍavagītā
Subject Vedānta Darśana
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 10.5 cm
Folios 9
Lines per Folio 7–8
Foliation figures on the verso, in the upper left-hand margin under the abbreviation pāṃ gī. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/3815
Manuscript Features
The folio number 3r/v is reverse order
kā vārttā ca kim āścaryaṃ kaḥ paṃthāḥ kaś ca modate ||
iti me caturaḥ praśnān pūrayitvā jalaṃ piba ||…
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīkṛṣṇo vijayatetarām || ||
pāṇḍava uvāca ||
prahlādanāradaparāśarapuṇḍarīka-
vyāsāṃbarīṣaśukaśaunakabhīṣmakādyāḥ ||
rukmāṃgadārjunavasiṣṭhavibhīṣaṇādyā
etān ahaṃ paramabhāgavatān namāmi || 1 ||
lomaharṣaṇa uvāca ||
dharmo vi[[va]]rdhati yudhiṣṭhirakīrttanena
pāpaṃ praṇaśyati vṛkodarakīrttanena
śatrur vinaśyati dhanaṃjayakīrttanena
mādrīsutau kathayatāṃ na bhavaṃti rogāḥ [[|| 2 ||]] (fol. 1v1–5)
End
sarvapāpavinirmukto viṣṇusāyujyam āpnuyāt
dharmārthakāmamokṣārthaṃ pāṇḍavai[[ḥ]] parikīrttitam 79 (fol. 9r2–3)
Colophon
iti pāṇḍavakṛtā pāṇḍavagītā samāptā
śrīśāke 1674 ā[[śvi]]ne māsi asite pakṣe (sāsaṃyutā) trayodaśyāṃ gorakṣapurīkṛṣṇadevo [ʼ]likhat sudhī[ḥ] śubhaṃ (fol. 9r4–5)
Microfilm Details
Reel No. B 69/10
Date of Filming not indicated
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 03-03-2010
Bibliography